वांछित मन्त्र चुनें

वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्न॑: । विश्वा॑न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्या॑: ॥

अंग्रेज़ी लिप्यंतरण

virāṇ mitrāvaruṇayor abhiśrīr indrasya triṣṭub iha bhāgo ahnaḥ | viśvān devāñ jagaty ā viveśa tena cākḷpra ṛṣayo manuṣyāḥ ||

पद पाठ

वि॒राट् । मि॒त्रावरु॑णयोः । अ॒भि॒ऽश्रीः । इन्द्र॑स्य । त्रि॒ऽस्तुप् । इ॒ह । भा॒गः । अह्नः॑ । विश्वा॑न् । दे॒वान् । जग॒ती । आ । वि॒वे॒श॒ । तेन॑ । चा॒कॢ॒प्रे॒ । ऋष॑यः । म॒नु॒ष्याः॑ ॥ १०.१३०.५

ऋग्वेद » मण्डल:10» सूक्त:130» मन्त्र:5 | अष्टक:8» अध्याय:7» वर्ग:18» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मित्रावरुणयोः-विराट्) मित्र वरुण देवता का विराट् छन्द है (इन्द्रस्य-अभिश्रीः) इन्द्र का अभिश्री छन्द है (अह्नः-इह भागः-त्रिष्टुप्) दिन का यहाँ भाग त्रिष्टुप् छन्द है (विश्वान् देवान् जगती-आ विवेश) विश्वे देव नामक देवताओं को जगती छन्द आविष्ट होता है (तेन च) और उससे (ऋषयः-मनुष्याः-चाक्लृप्रे) मन्त्रद्रष्टा, साधारण मनुष्य समर्थ होते हैं ॥५॥
भावार्थभाषाः - उपर्युक्त देवताओं के साथ दिये हुए छन्द सङ्गत होते हैं ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मित्रावरुणयोः-विराट्) मित्रावरुणयोः-विराट् छन्दः (इन्द्रस्य-अभिश्रीः) इन्द्रस्य-अभिश्रीश्छन्दः (अह्नः-इह भागः-त्रिष्टुप्) दिनस्यात्रभागस्त्रिष्टुप् छन्दः (विश्वान् देवान् जगती-आ विवेश) विश्वान् देवान् जगतीछन्दः खल्वाविशति (तेन च-ऋषयः-मनुष्याः-चाक्लृप्रे) तेन च ऋषयो मन्त्रद्रष्टारः साधारणमनुष्याश्च समर्था भवन्ति ॥५॥